B 12-14(14) Vāmakeśvarīstuti
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14n
Title Vāmakeśvarīstuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
śrīdevye namaḥ ||
niḥśīmānandayā devyā devyā(!) nityaṃ samarasātmanaḥ |
parasya śivasyāhaṃ śraye śrīpādukādvayam ||
sarvvānugrāhinīṃ(!) nityāṃ sarvvamaṅgalamātaraṃ |
sarvvaśaktim bhaje śaktim pañcakṛtyakarīṃ prabhoḥ ||
pālitam bahir indrādyaiḥ parameśvaryaśobhitam |
prapadye paścimadvāraṃ mṛtānyā(?) mandiram mahat || (fol. 41r3-41v1)
End
ekām anuttarakalāṅ kulanāthakāntām
bālārkkatulyamahasam bahu⟪sa⟫puṇyalabhyām |
ānandamūrttim akhilārthavilāsahetum
ādyāṃ sārāgyavirataṃ(!) paramārthavidyām ||
yaḥ kāmasiddhir iti maṅgalakāmadhenuṅ
kāmeśvarīstutim imāṃ paṭha[[ti pra]]tītaḥ |
kāṃtyā śriyā kavitayā guṇasampadā ca
so yaṃ svayaṃ vivṛta eva kim u priyābhiḥ || ❁|| (fol. 44v4-45r1)
Colophon
iti śrīmahārājādhirājavidyādharacakravarttivatsarājaviracitā śrīvāmakeśvarīstutiḥ samāptā || ❁ || (fol. 45r1-2)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 09-09-2010