B 12-14(14) Vāmakeśvarīstuti

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14n

Title Vāmakeśvarīstuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

śrīdevye namaḥ ||

niḥśīmānandayā devyā devyā(!) nityaṃ samarasātmanaḥ |
parasya śivasyāhaṃ śraye śrīpādukādvayam ||
sarvvānugrāhinīṃ(!) nityāṃ sarvvamaṅgalamātaraṃ |
sarvvaśaktim bhaje śaktim pañcakṛtyakarīṃ prabhoḥ ||
pālitam bahir indrādyaiḥ parameśvaryaśobhitam |
prapadye paścimadvāraṃ mṛtānyā(?) mandiram mahat || (fol. 41r3-41v1)


End

ekām anuttarakalāṅ kulanāthakāntām
bālārkkatulyamahasam bahu⟪sa⟫puṇyalabhyām |
ānandamūrttim akhilārthavilāsahetum
ādyāṃ sārāgyavirataṃ(!) paramārthavidyām ||
yaḥ kāmasiddhir iti maṅgalakāmadhenuṅ
kāmeśvarīstutim imāṃ paṭha[[ti pra]]tītaḥ |
kāṃtyā śriyā kavitayā guṇasampadā ca
so yaṃ svayaṃ vivṛta eva kim u priyābhiḥ || ❁|| (fol. 44v4-45r1)


Colophon

iti śrīmahārājādhirājavidyādharacakravarttivatsarājaviracitā śrīvāmakeśvarīstutiḥ samāptā || ❁ || (fol. 45r1-2)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-09-2010